सुबन्तावली ?मुण्डयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामुण्डयितव्यः मुण्डयितव्यौ मुण्डयितव्याः
सम्बोधनम्मुण्डयितव्य मुण्डयितव्यौ मुण्डयितव्याः
द्वितीयामुण्डयितव्यम् मुण्डयितव्यौ मुण्डयितव्यान्
तृतीयामुण्डयितव्येन मुण्डयितव्याभ्याम् मुण्डयितव्यैः मुण्डयितव्येभिः
चतुर्थीमुण्डयितव्याय मुण्डयितव्याभ्याम् मुण्डयितव्येभ्यः
पञ्चमीमुण्डयितव्यात् मुण्डयितव्याभ्याम् मुण्डयितव्येभ्यः
षष्ठीमुण्डयितव्यस्य मुण्डयितव्ययोः मुण्डयितव्यानाम्
सप्तमीमुण्डयितव्ये मुण्डयितव्ययोः मुण्डयितव्येषु

समास मुण्डयितव्य

अव्यय ॰मुण्डयितव्यम् ॰मुण्डयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria