Declension table of muṇḍana

Deva

NeuterSingularDualPlural
Nominativemuṇḍanam muṇḍane muṇḍanāni
Vocativemuṇḍana muṇḍane muṇḍanāni
Accusativemuṇḍanam muṇḍane muṇḍanāni
Instrumentalmuṇḍanena muṇḍanābhyām muṇḍanaiḥ
Dativemuṇḍanāya muṇḍanābhyām muṇḍanebhyaḥ
Ablativemuṇḍanāt muṇḍanābhyām muṇḍanebhyaḥ
Genitivemuṇḍanasya muṇḍanayoḥ muṇḍanānām
Locativemuṇḍane muṇḍanayoḥ muṇḍaneṣu

Compound muṇḍana -

Adverb -muṇḍanam -muṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria