Declension table of muṇḍamālā

Deva

FeminineSingularDualPlural
Nominativemuṇḍamālā muṇḍamāle muṇḍamālāḥ
Vocativemuṇḍamāle muṇḍamāle muṇḍamālāḥ
Accusativemuṇḍamālām muṇḍamāle muṇḍamālāḥ
Instrumentalmuṇḍamālayā muṇḍamālābhyām muṇḍamālābhiḥ
Dativemuṇḍamālāyai muṇḍamālābhyām muṇḍamālābhyaḥ
Ablativemuṇḍamālāyāḥ muṇḍamālābhyām muṇḍamālābhyaḥ
Genitivemuṇḍamālāyāḥ muṇḍamālayoḥ muṇḍamālānām
Locativemuṇḍamālāyām muṇḍamālayoḥ muṇḍamālāsu

Adverb -muṇḍamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria