सुबन्तावली ?मुण्डकोपनिषत्खण्डार्थ

Roma

पुमान्एकद्विबहु
प्रथमामुण्डकोपनिषत्खण्डार्थः मुण्डकोपनिषत्खण्डार्थौ मुण्डकोपनिषत्खण्डार्थाः
सम्बोधनम्मुण्डकोपनिषत्खण्डार्थ मुण्डकोपनिषत्खण्डार्थौ मुण्डकोपनिषत्खण्डार्थाः
द्वितीयामुण्डकोपनिषत्खण्डार्थम् मुण्डकोपनिषत्खण्डार्थौ मुण्डकोपनिषत्खण्डार्थान्
तृतीयामुण्डकोपनिषत्खण्डार्थेन मुण्डकोपनिषत्खण्डार्थाभ्याम् मुण्डकोपनिषत्खण्डार्थैः मुण्डकोपनिषत्खण्डार्थेभिः
चतुर्थीमुण्डकोपनिषत्खण्डार्थाय मुण्डकोपनिषत्खण्डार्थाभ्याम् मुण्डकोपनिषत्खण्डार्थेभ्यः
पञ्चमीमुण्डकोपनिषत्खण्डार्थात् मुण्डकोपनिषत्खण्डार्थाभ्याम् मुण्डकोपनिषत्खण्डार्थेभ्यः
षष्ठीमुण्डकोपनिषत्खण्डार्थस्य मुण्डकोपनिषत्खण्डार्थयोः मुण्डकोपनिषत्खण्डार्थानाम्
सप्तमीमुण्डकोपनिषत्खण्डार्थे मुण्डकोपनिषत्खण्डार्थयोः मुण्डकोपनिषत्खण्डार्थेषु

समास मुण्डकोपनिषत्खण्डार्थ

अव्यय ॰मुण्डकोपनिषत्खण्डार्थम् ॰मुण्डकोपनिषत्खण्डार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria