Declension table of muṇḍakopaniṣad

Deva

FeminineSingularDualPlural
Nominativemuṇḍakopaniṣat muṇḍakopaniṣadau muṇḍakopaniṣadaḥ
Vocativemuṇḍakopaniṣat muṇḍakopaniṣadau muṇḍakopaniṣadaḥ
Accusativemuṇḍakopaniṣadam muṇḍakopaniṣadau muṇḍakopaniṣadaḥ
Instrumentalmuṇḍakopaniṣadā muṇḍakopaniṣadbhyām muṇḍakopaniṣadbhiḥ
Dativemuṇḍakopaniṣade muṇḍakopaniṣadbhyām muṇḍakopaniṣadbhyaḥ
Ablativemuṇḍakopaniṣadaḥ muṇḍakopaniṣadbhyām muṇḍakopaniṣadbhyaḥ
Genitivemuṇḍakopaniṣadaḥ muṇḍakopaniṣadoḥ muṇḍakopaniṣadām
Locativemuṇḍakopaniṣadi muṇḍakopaniṣadoḥ muṇḍakopaniṣatsu

Compound muṇḍakopaniṣat -

Adverb -muṇḍakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria