Declension table of muṇḍaka

Deva

NeuterSingularDualPlural
Nominativemuṇḍakam muṇḍake muṇḍakāni
Vocativemuṇḍaka muṇḍake muṇḍakāni
Accusativemuṇḍakam muṇḍake muṇḍakāni
Instrumentalmuṇḍakena muṇḍakābhyām muṇḍakaiḥ
Dativemuṇḍakāya muṇḍakābhyām muṇḍakebhyaḥ
Ablativemuṇḍakāt muṇḍakābhyām muṇḍakebhyaḥ
Genitivemuṇḍakasya muṇḍakayoḥ muṇḍakānām
Locativemuṇḍake muṇḍakayoḥ muṇḍakeṣu

Compound muṇḍaka -

Adverb -muṇḍakam -muṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria