Declension table of muṇḍaka

Deva

MasculineSingularDualPlural
Nominativemuṇḍakaḥ muṇḍakau muṇḍakāḥ
Vocativemuṇḍaka muṇḍakau muṇḍakāḥ
Accusativemuṇḍakam muṇḍakau muṇḍakān
Instrumentalmuṇḍakena muṇḍakābhyām muṇḍakaiḥ muṇḍakebhiḥ
Dativemuṇḍakāya muṇḍakābhyām muṇḍakebhyaḥ
Ablativemuṇḍakāt muṇḍakābhyām muṇḍakebhyaḥ
Genitivemuṇḍakasya muṇḍakayoḥ muṇḍakānām
Locativemuṇḍake muṇḍakayoḥ muṇḍakeṣu

Compound muṇḍaka -

Adverb -muṇḍakam -muṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria