Declension table of ?muñjitavat

Deva

NeuterSingularDualPlural
Nominativemuñjitavat muñjitavantī muñjitavatī muñjitavanti
Vocativemuñjitavat muñjitavantī muñjitavatī muñjitavanti
Accusativemuñjitavat muñjitavantī muñjitavatī muñjitavanti
Instrumentalmuñjitavatā muñjitavadbhyām muñjitavadbhiḥ
Dativemuñjitavate muñjitavadbhyām muñjitavadbhyaḥ
Ablativemuñjitavataḥ muñjitavadbhyām muñjitavadbhyaḥ
Genitivemuñjitavataḥ muñjitavatoḥ muñjitavatām
Locativemuñjitavati muñjitavatoḥ muñjitavatsu

Adverb -muñjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria