Declension table of ?muñjitā

Deva

FeminineSingularDualPlural
Nominativemuñjitā muñjite muñjitāḥ
Vocativemuñjite muñjite muñjitāḥ
Accusativemuñjitām muñjite muñjitāḥ
Instrumentalmuñjitayā muñjitābhyām muñjitābhiḥ
Dativemuñjitāyai muñjitābhyām muñjitābhyaḥ
Ablativemuñjitāyāḥ muñjitābhyām muñjitābhyaḥ
Genitivemuñjitāyāḥ muñjitayoḥ muñjitānām
Locativemuñjitāyām muñjitayoḥ muñjitāsu

Adverb -muñjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria