Declension table of ?muñjiṣyat

Deva

NeuterSingularDualPlural
Nominativemuñjiṣyat muñjiṣyantī muñjiṣyatī muñjiṣyanti
Vocativemuñjiṣyat muñjiṣyantī muñjiṣyatī muñjiṣyanti
Accusativemuñjiṣyat muñjiṣyantī muñjiṣyatī muñjiṣyanti
Instrumentalmuñjiṣyatā muñjiṣyadbhyām muñjiṣyadbhiḥ
Dativemuñjiṣyate muñjiṣyadbhyām muñjiṣyadbhyaḥ
Ablativemuñjiṣyataḥ muñjiṣyadbhyām muñjiṣyadbhyaḥ
Genitivemuñjiṣyataḥ muñjiṣyatoḥ muñjiṣyatām
Locativemuñjiṣyati muñjiṣyatoḥ muñjiṣyatsu

Adverb -muñjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria