Declension table of ?muñjiṣyat

Deva

MasculineSingularDualPlural
Nominativemuñjiṣyan muñjiṣyantau muñjiṣyantaḥ
Vocativemuñjiṣyan muñjiṣyantau muñjiṣyantaḥ
Accusativemuñjiṣyantam muñjiṣyantau muñjiṣyataḥ
Instrumentalmuñjiṣyatā muñjiṣyadbhyām muñjiṣyadbhiḥ
Dativemuñjiṣyate muñjiṣyadbhyām muñjiṣyadbhyaḥ
Ablativemuñjiṣyataḥ muñjiṣyadbhyām muñjiṣyadbhyaḥ
Genitivemuñjiṣyataḥ muñjiṣyatoḥ muñjiṣyatām
Locativemuñjiṣyati muñjiṣyatoḥ muñjiṣyatsu

Compound muñjiṣyat -

Adverb -muñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria