सुबन्तावली ?मुञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुञ्जिष्यन्ती मुञ्जिष्यन्त्यौ मुञ्जिष्यन्त्यः
सम्बोधनम्मुञ्जिष्यन्ति मुञ्जिष्यन्त्यौ मुञ्जिष्यन्त्यः
द्वितीयामुञ्जिष्यन्तीम् मुञ्जिष्यन्त्यौ मुञ्जिष्यन्तीः
तृतीयामुञ्जिष्यन्त्या मुञ्जिष्यन्तीभ्याम् मुञ्जिष्यन्तीभिः
चतुर्थीमुञ्जिष्यन्त्यै मुञ्जिष्यन्तीभ्याम् मुञ्जिष्यन्तीभ्यः
पञ्चमीमुञ्जिष्यन्त्याः मुञ्जिष्यन्तीभ्याम् मुञ्जिष्यन्तीभ्यः
षष्ठीमुञ्जिष्यन्त्याः मुञ्जिष्यन्त्योः मुञ्जिष्यन्तीनाम्
सप्तमीमुञ्जिष्यन्त्याम् मुञ्जिष्यन्त्योः मुञ्जिष्यन्तीषु

समास मुञ्जिष्यन्ति मुञ्जिष्यन्ती

अव्यय ॰मुञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria