Declension table of ?muñjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuñjiṣyamāṇā muñjiṣyamāṇe muñjiṣyamāṇāḥ
Vocativemuñjiṣyamāṇe muñjiṣyamāṇe muñjiṣyamāṇāḥ
Accusativemuñjiṣyamāṇām muñjiṣyamāṇe muñjiṣyamāṇāḥ
Instrumentalmuñjiṣyamāṇayā muñjiṣyamāṇābhyām muñjiṣyamāṇābhiḥ
Dativemuñjiṣyamāṇāyai muñjiṣyamāṇābhyām muñjiṣyamāṇābhyaḥ
Ablativemuñjiṣyamāṇāyāḥ muñjiṣyamāṇābhyām muñjiṣyamāṇābhyaḥ
Genitivemuñjiṣyamāṇāyāḥ muñjiṣyamāṇayoḥ muñjiṣyamāṇānām
Locativemuñjiṣyamāṇāyām muñjiṣyamāṇayoḥ muñjiṣyamāṇāsu

Adverb -muñjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria