Declension table of ?muñjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemuñjiṣyamāṇam muñjiṣyamāṇe muñjiṣyamāṇāni
Vocativemuñjiṣyamāṇa muñjiṣyamāṇe muñjiṣyamāṇāni
Accusativemuñjiṣyamāṇam muñjiṣyamāṇe muñjiṣyamāṇāni
Instrumentalmuñjiṣyamāṇena muñjiṣyamāṇābhyām muñjiṣyamāṇaiḥ
Dativemuñjiṣyamāṇāya muñjiṣyamāṇābhyām muñjiṣyamāṇebhyaḥ
Ablativemuñjiṣyamāṇāt muñjiṣyamāṇābhyām muñjiṣyamāṇebhyaḥ
Genitivemuñjiṣyamāṇasya muñjiṣyamāṇayoḥ muñjiṣyamāṇānām
Locativemuñjiṣyamāṇe muñjiṣyamāṇayoḥ muñjiṣyamāṇeṣu

Compound muñjiṣyamāṇa -

Adverb -muñjiṣyamāṇam -muñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria