Declension table of ?muñjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemuñjiṣyamāṇaḥ muñjiṣyamāṇau muñjiṣyamāṇāḥ
Vocativemuñjiṣyamāṇa muñjiṣyamāṇau muñjiṣyamāṇāḥ
Accusativemuñjiṣyamāṇam muñjiṣyamāṇau muñjiṣyamāṇān
Instrumentalmuñjiṣyamāṇena muñjiṣyamāṇābhyām muñjiṣyamāṇaiḥ muñjiṣyamāṇebhiḥ
Dativemuñjiṣyamāṇāya muñjiṣyamāṇābhyām muñjiṣyamāṇebhyaḥ
Ablativemuñjiṣyamāṇāt muñjiṣyamāṇābhyām muñjiṣyamāṇebhyaḥ
Genitivemuñjiṣyamāṇasya muñjiṣyamāṇayoḥ muñjiṣyamāṇānām
Locativemuñjiṣyamāṇe muñjiṣyamāṇayoḥ muñjiṣyamāṇeṣu

Compound muñjiṣyamāṇa -

Adverb -muñjiṣyamāṇam -muñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria