सुबन्तावली ?मुञ्जयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामुञ्जयितव्यः मुञ्जयितव्यौ मुञ्जयितव्याः
सम्बोधनम्मुञ्जयितव्य मुञ्जयितव्यौ मुञ्जयितव्याः
द्वितीयामुञ्जयितव्यम् मुञ्जयितव्यौ मुञ्जयितव्यान्
तृतीयामुञ्जयितव्येन मुञ्जयितव्याभ्याम् मुञ्जयितव्यैः मुञ्जयितव्येभिः
चतुर्थीमुञ्जयितव्याय मुञ्जयितव्याभ्याम् मुञ्जयितव्येभ्यः
पञ्चमीमुञ्जयितव्यात् मुञ्जयितव्याभ्याम् मुञ्जयितव्येभ्यः
षष्ठीमुञ्जयितव्यस्य मुञ्जयितव्ययोः मुञ्जयितव्यानाम्
सप्तमीमुञ्जयितव्ये मुञ्जयितव्ययोः मुञ्जयितव्येषु

समास मुञ्जयितव्य

अव्यय ॰मुञ्जयितव्यम् ॰मुञ्जयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria