सुबन्तावली ?मुञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुञ्जयिष्यन्ती मुञ्जयिष्यन्त्यौ मुञ्जयिष्यन्त्यः
सम्बोधनम्मुञ्जयिष्यन्ति मुञ्जयिष्यन्त्यौ मुञ्जयिष्यन्त्यः
द्वितीयामुञ्जयिष्यन्तीम् मुञ्जयिष्यन्त्यौ मुञ्जयिष्यन्तीः
तृतीयामुञ्जयिष्यन्त्या मुञ्जयिष्यन्तीभ्याम् मुञ्जयिष्यन्तीभिः
चतुर्थीमुञ्जयिष्यन्त्यै मुञ्जयिष्यन्तीभ्याम् मुञ्जयिष्यन्तीभ्यः
पञ्चमीमुञ्जयिष्यन्त्याः मुञ्जयिष्यन्तीभ्याम् मुञ्जयिष्यन्तीभ्यः
षष्ठीमुञ्जयिष्यन्त्याः मुञ्जयिष्यन्त्योः मुञ्जयिष्यन्तीनाम्
सप्तमीमुञ्जयिष्यन्त्याम् मुञ्जयिष्यन्त्योः मुञ्जयिष्यन्तीषु

समास मुञ्जयिष्यन्ति मुञ्जयिष्यन्ती

अव्यय ॰मुञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria