सुबन्तावली ?मुञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामुञ्जयिष्यमाणः मुञ्जयिष्यमाणौ मुञ्जयिष्यमाणाः
सम्बोधनम्मुञ्जयिष्यमाण मुञ्जयिष्यमाणौ मुञ्जयिष्यमाणाः
द्वितीयामुञ्जयिष्यमाणम् मुञ्जयिष्यमाणौ मुञ्जयिष्यमाणान्
तृतीयामुञ्जयिष्यमाणेन मुञ्जयिष्यमाणाभ्याम् मुञ्जयिष्यमाणैः मुञ्जयिष्यमाणेभिः
चतुर्थीमुञ्जयिष्यमाणाय मुञ्जयिष्यमाणाभ्याम् मुञ्जयिष्यमाणेभ्यः
पञ्चमीमुञ्जयिष्यमाणात् मुञ्जयिष्यमाणाभ्याम् मुञ्जयिष्यमाणेभ्यः
षष्ठीमुञ्जयिष्यमाणस्य मुञ्जयिष्यमाणयोः मुञ्जयिष्यमाणानाम्
सप्तमीमुञ्जयिष्यमाणे मुञ्जयिष्यमाणयोः मुञ्जयिष्यमाणेषु

समास मुञ्जयिष्यमाण

अव्यय ॰मुञ्जयिष्यमाणम् ॰मुञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria