Declension table of ?muñjavatī

Deva

FeminineSingularDualPlural
Nominativemuñjavatī muñjavatyau muñjavatyaḥ
Vocativemuñjavati muñjavatyau muñjavatyaḥ
Accusativemuñjavatīm muñjavatyau muñjavatīḥ
Instrumentalmuñjavatyā muñjavatībhyām muñjavatībhiḥ
Dativemuñjavatyai muñjavatībhyām muñjavatībhyaḥ
Ablativemuñjavatyāḥ muñjavatībhyām muñjavatībhyaḥ
Genitivemuñjavatyāḥ muñjavatyoḥ muñjavatīnām
Locativemuñjavatyām muñjavatyoḥ muñjavatīṣu

Compound muñjavati - muñjavatī -

Adverb -muñjavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria