Declension table of muñjavat

Deva

NeuterSingularDualPlural
Nominativemuñjavat muñjavantī muñjavatī muñjavanti
Vocativemuñjavat muñjavantī muñjavatī muñjavanti
Accusativemuñjavat muñjavantī muñjavatī muñjavanti
Instrumentalmuñjavatā muñjavadbhyām muñjavadbhiḥ
Dativemuñjavate muñjavadbhyām muñjavadbhyaḥ
Ablativemuñjavataḥ muñjavadbhyām muñjavadbhyaḥ
Genitivemuñjavataḥ muñjavatoḥ muñjavatām
Locativemuñjavati muñjavatoḥ muñjavatsu

Adverb -muñjavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria