Declension table of muñjavat

Deva

MasculineSingularDualPlural
Nominativemuñjavān muñjavantau muñjavantaḥ
Vocativemuñjavan muñjavantau muñjavantaḥ
Accusativemuñjavantam muñjavantau muñjavataḥ
Instrumentalmuñjavatā muñjavadbhyām muñjavadbhiḥ
Dativemuñjavate muñjavadbhyām muñjavadbhyaḥ
Ablativemuñjavataḥ muñjavadbhyām muñjavadbhyaḥ
Genitivemuñjavataḥ muñjavatoḥ muñjavatām
Locativemuñjavati muñjavatoḥ muñjavatsu

Compound muñjavat -

Adverb -muñjavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria