Declension table of ?muñjantī

Deva

FeminineSingularDualPlural
Nominativemuñjantī muñjantyau muñjantyaḥ
Vocativemuñjanti muñjantyau muñjantyaḥ
Accusativemuñjantīm muñjantyau muñjantīḥ
Instrumentalmuñjantyā muñjantībhyām muñjantībhiḥ
Dativemuñjantyai muñjantībhyām muñjantībhyaḥ
Ablativemuñjantyāḥ muñjantībhyām muñjantībhyaḥ
Genitivemuñjantyāḥ muñjantyoḥ muñjantīnām
Locativemuñjantyām muñjantyoḥ muñjantīṣu

Compound muñjanti - muñjantī -

Adverb -muñjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria