Declension table of ?muñjanīyā

Deva

FeminineSingularDualPlural
Nominativemuñjanīyā muñjanīye muñjanīyāḥ
Vocativemuñjanīye muñjanīye muñjanīyāḥ
Accusativemuñjanīyām muñjanīye muñjanīyāḥ
Instrumentalmuñjanīyayā muñjanīyābhyām muñjanīyābhiḥ
Dativemuñjanīyāyai muñjanīyābhyām muñjanīyābhyaḥ
Ablativemuñjanīyāyāḥ muñjanīyābhyām muñjanīyābhyaḥ
Genitivemuñjanīyāyāḥ muñjanīyayoḥ muñjanīyānām
Locativemuñjanīyāyām muñjanīyayoḥ muñjanīyāsu

Adverb -muñjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria