Declension table of ?muñjanīya

Deva

NeuterSingularDualPlural
Nominativemuñjanīyam muñjanīye muñjanīyāni
Vocativemuñjanīya muñjanīye muñjanīyāni
Accusativemuñjanīyam muñjanīye muñjanīyāni
Instrumentalmuñjanīyena muñjanīyābhyām muñjanīyaiḥ
Dativemuñjanīyāya muñjanīyābhyām muñjanīyebhyaḥ
Ablativemuñjanīyāt muñjanīyābhyām muñjanīyebhyaḥ
Genitivemuñjanīyasya muñjanīyayoḥ muñjanīyānām
Locativemuñjanīye muñjanīyayoḥ muñjanīyeṣu

Compound muñjanīya -

Adverb -muñjanīyam -muñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria