Declension table of ?muñjamāna

Deva

NeuterSingularDualPlural
Nominativemuñjamānam muñjamāne muñjamānāni
Vocativemuñjamāna muñjamāne muñjamānāni
Accusativemuñjamānam muñjamāne muñjamānāni
Instrumentalmuñjamānena muñjamānābhyām muñjamānaiḥ
Dativemuñjamānāya muñjamānābhyām muñjamānebhyaḥ
Ablativemuñjamānāt muñjamānābhyām muñjamānebhyaḥ
Genitivemuñjamānasya muñjamānayoḥ muñjamānānām
Locativemuñjamāne muñjamānayoḥ muñjamāneṣu

Compound muñjamāna -

Adverb -muñjamānam -muñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria