Declension table of ?muñcitavyā

Deva

FeminineSingularDualPlural
Nominativemuñcitavyā muñcitavye muñcitavyāḥ
Vocativemuñcitavye muñcitavye muñcitavyāḥ
Accusativemuñcitavyām muñcitavye muñcitavyāḥ
Instrumentalmuñcitavyayā muñcitavyābhyām muñcitavyābhiḥ
Dativemuñcitavyāyai muñcitavyābhyām muñcitavyābhyaḥ
Ablativemuñcitavyāyāḥ muñcitavyābhyām muñcitavyābhyaḥ
Genitivemuñcitavyāyāḥ muñcitavyayoḥ muñcitavyānām
Locativemuñcitavyāyām muñcitavyayoḥ muñcitavyāsu

Adverb -muñcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria