Declension table of ?muñcitavya

Deva

NeuterSingularDualPlural
Nominativemuñcitavyam muñcitavye muñcitavyāni
Vocativemuñcitavya muñcitavye muñcitavyāni
Accusativemuñcitavyam muñcitavye muñcitavyāni
Instrumentalmuñcitavyena muñcitavyābhyām muñcitavyaiḥ
Dativemuñcitavyāya muñcitavyābhyām muñcitavyebhyaḥ
Ablativemuñcitavyāt muñcitavyābhyām muñcitavyebhyaḥ
Genitivemuñcitavyasya muñcitavyayoḥ muñcitavyānām
Locativemuñcitavye muñcitavyayoḥ muñcitavyeṣu

Compound muñcitavya -

Adverb -muñcitavyam -muñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria