Declension table of ?muñcitavya

Deva

MasculineSingularDualPlural
Nominativemuñcitavyaḥ muñcitavyau muñcitavyāḥ
Vocativemuñcitavya muñcitavyau muñcitavyāḥ
Accusativemuñcitavyam muñcitavyau muñcitavyān
Instrumentalmuñcitavyena muñcitavyābhyām muñcitavyaiḥ muñcitavyebhiḥ
Dativemuñcitavyāya muñcitavyābhyām muñcitavyebhyaḥ
Ablativemuñcitavyāt muñcitavyābhyām muñcitavyebhyaḥ
Genitivemuñcitavyasya muñcitavyayoḥ muñcitavyānām
Locativemuñcitavye muñcitavyayoḥ muñcitavyeṣu

Compound muñcitavya -

Adverb -muñcitavyam -muñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria