Declension table of ?muñcitavatī

Deva

FeminineSingularDualPlural
Nominativemuñcitavatī muñcitavatyau muñcitavatyaḥ
Vocativemuñcitavati muñcitavatyau muñcitavatyaḥ
Accusativemuñcitavatīm muñcitavatyau muñcitavatīḥ
Instrumentalmuñcitavatyā muñcitavatībhyām muñcitavatībhiḥ
Dativemuñcitavatyai muñcitavatībhyām muñcitavatībhyaḥ
Ablativemuñcitavatyāḥ muñcitavatībhyām muñcitavatībhyaḥ
Genitivemuñcitavatyāḥ muñcitavatyoḥ muñcitavatīnām
Locativemuñcitavatyām muñcitavatyoḥ muñcitavatīṣu

Compound muñcitavati - muñcitavatī -

Adverb -muñcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria