Declension table of ?muñcitā

Deva

FeminineSingularDualPlural
Nominativemuñcitā muñcite muñcitāḥ
Vocativemuñcite muñcite muñcitāḥ
Accusativemuñcitām muñcite muñcitāḥ
Instrumentalmuñcitayā muñcitābhyām muñcitābhiḥ
Dativemuñcitāyai muñcitābhyām muñcitābhyaḥ
Ablativemuñcitāyāḥ muñcitābhyām muñcitābhyaḥ
Genitivemuñcitāyāḥ muñcitayoḥ muñcitānām
Locativemuñcitāyām muñcitayoḥ muñcitāsu

Adverb -muñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria