Declension table of ?muñcita

Deva

NeuterSingularDualPlural
Nominativemuñcitam muñcite muñcitāni
Vocativemuñcita muñcite muñcitāni
Accusativemuñcitam muñcite muñcitāni
Instrumentalmuñcitena muñcitābhyām muñcitaiḥ
Dativemuñcitāya muñcitābhyām muñcitebhyaḥ
Ablativemuñcitāt muñcitābhyām muñcitebhyaḥ
Genitivemuñcitasya muñcitayoḥ muñcitānām
Locativemuñcite muñcitayoḥ muñciteṣu

Compound muñcita -

Adverb -muñcitam -muñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria