Declension table of ?muñcita

Deva

MasculineSingularDualPlural
Nominativemuñcitaḥ muñcitau muñcitāḥ
Vocativemuñcita muñcitau muñcitāḥ
Accusativemuñcitam muñcitau muñcitān
Instrumentalmuñcitena muñcitābhyām muñcitaiḥ muñcitebhiḥ
Dativemuñcitāya muñcitābhyām muñcitebhyaḥ
Ablativemuñcitāt muñcitābhyām muñcitebhyaḥ
Genitivemuñcitasya muñcitayoḥ muñcitānām
Locativemuñcite muñcitayoḥ muñciteṣu

Compound muñcita -

Adverb -muñcitam -muñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria