Declension table of ?muñciṣyat

Deva

MasculineSingularDualPlural
Nominativemuñciṣyan muñciṣyantau muñciṣyantaḥ
Vocativemuñciṣyan muñciṣyantau muñciṣyantaḥ
Accusativemuñciṣyantam muñciṣyantau muñciṣyataḥ
Instrumentalmuñciṣyatā muñciṣyadbhyām muñciṣyadbhiḥ
Dativemuñciṣyate muñciṣyadbhyām muñciṣyadbhyaḥ
Ablativemuñciṣyataḥ muñciṣyadbhyām muñciṣyadbhyaḥ
Genitivemuñciṣyataḥ muñciṣyatoḥ muñciṣyatām
Locativemuñciṣyati muñciṣyatoḥ muñciṣyatsu

Compound muñciṣyat -

Adverb -muñciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria