Declension table of ?muñciṣyantī

Deva

FeminineSingularDualPlural
Nominativemuñciṣyantī muñciṣyantyau muñciṣyantyaḥ
Vocativemuñciṣyanti muñciṣyantyau muñciṣyantyaḥ
Accusativemuñciṣyantīm muñciṣyantyau muñciṣyantīḥ
Instrumentalmuñciṣyantyā muñciṣyantībhyām muñciṣyantībhiḥ
Dativemuñciṣyantyai muñciṣyantībhyām muñciṣyantībhyaḥ
Ablativemuñciṣyantyāḥ muñciṣyantībhyām muñciṣyantībhyaḥ
Genitivemuñciṣyantyāḥ muñciṣyantyoḥ muñciṣyantīnām
Locativemuñciṣyantyām muñciṣyantyoḥ muñciṣyantīṣu

Compound muñciṣyanti - muñciṣyantī -

Adverb -muñciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria