Declension table of ?muñciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuñciṣyamāṇā muñciṣyamāṇe muñciṣyamāṇāḥ
Vocativemuñciṣyamāṇe muñciṣyamāṇe muñciṣyamāṇāḥ
Accusativemuñciṣyamāṇām muñciṣyamāṇe muñciṣyamāṇāḥ
Instrumentalmuñciṣyamāṇayā muñciṣyamāṇābhyām muñciṣyamāṇābhiḥ
Dativemuñciṣyamāṇāyai muñciṣyamāṇābhyām muñciṣyamāṇābhyaḥ
Ablativemuñciṣyamāṇāyāḥ muñciṣyamāṇābhyām muñciṣyamāṇābhyaḥ
Genitivemuñciṣyamāṇāyāḥ muñciṣyamāṇayoḥ muñciṣyamāṇānām
Locativemuñciṣyamāṇāyām muñciṣyamāṇayoḥ muñciṣyamāṇāsu

Adverb -muñciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria