Declension table of ?muñciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemuñciṣyamāṇam muñciṣyamāṇe muñciṣyamāṇāni
Vocativemuñciṣyamāṇa muñciṣyamāṇe muñciṣyamāṇāni
Accusativemuñciṣyamāṇam muñciṣyamāṇe muñciṣyamāṇāni
Instrumentalmuñciṣyamāṇena muñciṣyamāṇābhyām muñciṣyamāṇaiḥ
Dativemuñciṣyamāṇāya muñciṣyamāṇābhyām muñciṣyamāṇebhyaḥ
Ablativemuñciṣyamāṇāt muñciṣyamāṇābhyām muñciṣyamāṇebhyaḥ
Genitivemuñciṣyamāṇasya muñciṣyamāṇayoḥ muñciṣyamāṇānām
Locativemuñciṣyamāṇe muñciṣyamāṇayoḥ muñciṣyamāṇeṣu

Compound muñciṣyamāṇa -

Adverb -muñciṣyamāṇam -muñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria