Declension table of ?muñciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemuñciṣyamāṇaḥ muñciṣyamāṇau muñciṣyamāṇāḥ
Vocativemuñciṣyamāṇa muñciṣyamāṇau muñciṣyamāṇāḥ
Accusativemuñciṣyamāṇam muñciṣyamāṇau muñciṣyamāṇān
Instrumentalmuñciṣyamāṇena muñciṣyamāṇābhyām muñciṣyamāṇaiḥ muñciṣyamāṇebhiḥ
Dativemuñciṣyamāṇāya muñciṣyamāṇābhyām muñciṣyamāṇebhyaḥ
Ablativemuñciṣyamāṇāt muñciṣyamāṇābhyām muñciṣyamāṇebhyaḥ
Genitivemuñciṣyamāṇasya muñciṣyamāṇayoḥ muñciṣyamāṇānām
Locativemuñciṣyamāṇe muñciṣyamāṇayoḥ muñciṣyamāṇeṣu

Compound muñciṣyamāṇa -

Adverb -muñciṣyamāṇam -muñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria