Declension table of ?muñcantī

Deva

FeminineSingularDualPlural
Nominativemuñcantī muñcantyau muñcantyaḥ
Vocativemuñcanti muñcantyau muñcantyaḥ
Accusativemuñcantīm muñcantyau muñcantīḥ
Instrumentalmuñcantyā muñcantībhyām muñcantībhiḥ
Dativemuñcantyai muñcantībhyām muñcantībhyaḥ
Ablativemuñcantyāḥ muñcantībhyām muñcantībhyaḥ
Genitivemuñcantyāḥ muñcantyoḥ muñcantīnām
Locativemuñcantyām muñcantyoḥ muñcantīṣu

Compound muñcanti - muñcantī -

Adverb -muñcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria