Declension table of ?muñcanīya

Deva

NeuterSingularDualPlural
Nominativemuñcanīyam muñcanīye muñcanīyāni
Vocativemuñcanīya muñcanīye muñcanīyāni
Accusativemuñcanīyam muñcanīye muñcanīyāni
Instrumentalmuñcanīyena muñcanīyābhyām muñcanīyaiḥ
Dativemuñcanīyāya muñcanīyābhyām muñcanīyebhyaḥ
Ablativemuñcanīyāt muñcanīyābhyām muñcanīyebhyaḥ
Genitivemuñcanīyasya muñcanīyayoḥ muñcanīyānām
Locativemuñcanīye muñcanīyayoḥ muñcanīyeṣu

Compound muñcanīya -

Adverb -muñcanīyam -muñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria