Declension table of ?muñcāna

Deva

NeuterSingularDualPlural
Nominativemuñcānam muñcāne muñcānāni
Vocativemuñcāna muñcāne muñcānāni
Accusativemuñcānam muñcāne muñcānāni
Instrumentalmuñcānena muñcānābhyām muñcānaiḥ
Dativemuñcānāya muñcānābhyām muñcānebhyaḥ
Ablativemuñcānāt muñcānābhyām muñcānebhyaḥ
Genitivemuñcānasya muñcānayoḥ muñcānānām
Locativemuñcāne muñcānayoḥ muñcāneṣu

Compound muñcāna -

Adverb -muñcānam -muñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria