सुबन्तावली ?म्रितसञ्जीवका

Roma

स्त्रीएकद्विबहु
प्रथमाम्रितसञ्जीवका म्रितसञ्जीवके म्रितसञ्जीवकाः
सम्बोधनम्म्रितसञ्जीवके म्रितसञ्जीवके म्रितसञ्जीवकाः
द्वितीयाम्रितसञ्जीवकाम् म्रितसञ्जीवके म्रितसञ्जीवकाः
तृतीयाम्रितसञ्जीवकया म्रितसञ्जीवकाभ्याम् म्रितसञ्जीवकाभिः
चतुर्थीम्रितसञ्जीवकायै म्रितसञ्जीवकाभ्याम् म्रितसञ्जीवकाभ्यः
पञ्चमीम्रितसञ्जीवकायाः म्रितसञ्जीवकाभ्याम् म्रितसञ्जीवकाभ्यः
षष्ठीम्रितसञ्जीवकायाः म्रितसञ्जीवकयोः म्रितसञ्जीवकानाम्
सप्तमीम्रितसञ्जीवकायाम् म्रितसञ्जीवकयोः म्रितसञ्जीवकासु

अव्यय ॰म्रितसञ्जीवकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria