सुबन्तावली ?म्रदिमान्वित

Roma

पुमान्एकद्विबहु
प्रथमाम्रदिमान्वितः म्रदिमान्वितौ म्रदिमान्विताः
सम्बोधनम्म्रदिमान्वित म्रदिमान्वितौ म्रदिमान्विताः
द्वितीयाम्रदिमान्वितम् म्रदिमान्वितौ म्रदिमान्वितान्
तृतीयाम्रदिमान्वितेन म्रदिमान्विताभ्याम् म्रदिमान्वितैः म्रदिमान्वितेभिः
चतुर्थीम्रदिमान्विताय म्रदिमान्विताभ्याम् म्रदिमान्वितेभ्यः
पञ्चमीम्रदिमान्वितात् म्रदिमान्विताभ्याम् म्रदिमान्वितेभ्यः
षष्ठीम्रदिमान्वितस्य म्रदिमान्वितयोः म्रदिमान्वितानाम्
सप्तमीम्रदिमान्विते म्रदिमान्वितयोः म्रदिमान्वितेषु

समास म्रदिमान्वित

अव्यय ॰म्रदिमान्वितम् ॰म्रदिमान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria