सुबन्तावली ?म्रदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्रदिष्यन्ती म्रदिष्यन्त्यौ म्रदिष्यन्त्यः
सम्बोधनम्म्रदिष्यन्ति म्रदिष्यन्त्यौ म्रदिष्यन्त्यः
द्वितीयाम्रदिष्यन्तीम् म्रदिष्यन्त्यौ म्रदिष्यन्तीः
तृतीयाम्रदिष्यन्त्या म्रदिष्यन्तीभ्याम् म्रदिष्यन्तीभिः
चतुर्थीम्रदिष्यन्त्यै म्रदिष्यन्तीभ्याम् म्रदिष्यन्तीभ्यः
पञ्चमीम्रदिष्यन्त्याः म्रदिष्यन्तीभ्याम् म्रदिष्यन्तीभ्यः
षष्ठीम्रदिष्यन्त्याः म्रदिष्यन्त्योः म्रदिष्यन्तीनाम्
सप्तमीम्रदिष्यन्त्याम् म्रदिष्यन्त्योः म्रदिष्यन्तीषु

समास म्रदिष्यन्ति म्रदिष्यन्ती

अव्यय ॰म्रदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria