Declension table of ?mositavyā

Deva

FeminineSingularDualPlural
Nominativemositavyā mositavye mositavyāḥ
Vocativemositavye mositavye mositavyāḥ
Accusativemositavyām mositavye mositavyāḥ
Instrumentalmositavyayā mositavyābhyām mositavyābhiḥ
Dativemositavyāyai mositavyābhyām mositavyābhyaḥ
Ablativemositavyāyāḥ mositavyābhyām mositavyābhyaḥ
Genitivemositavyāyāḥ mositavyayoḥ mositavyānām
Locativemositavyāyām mositavyayoḥ mositavyāsu

Adverb -mositavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria