Declension table of ?mositavya

Deva

MasculineSingularDualPlural
Nominativemositavyaḥ mositavyau mositavyāḥ
Vocativemositavya mositavyau mositavyāḥ
Accusativemositavyam mositavyau mositavyān
Instrumentalmositavyena mositavyābhyām mositavyaiḥ mositavyebhiḥ
Dativemositavyāya mositavyābhyām mositavyebhyaḥ
Ablativemositavyāt mositavyābhyām mositavyebhyaḥ
Genitivemositavyasya mositavyayoḥ mositavyānām
Locativemositavye mositavyayoḥ mositavyeṣu

Compound mositavya -

Adverb -mositavyam -mositavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria