Declension table of ?mosiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemosiṣyamāṇam mosiṣyamāṇe mosiṣyamāṇāni
Vocativemosiṣyamāṇa mosiṣyamāṇe mosiṣyamāṇāni
Accusativemosiṣyamāṇam mosiṣyamāṇe mosiṣyamāṇāni
Instrumentalmosiṣyamāṇena mosiṣyamāṇābhyām mosiṣyamāṇaiḥ
Dativemosiṣyamāṇāya mosiṣyamāṇābhyām mosiṣyamāṇebhyaḥ
Ablativemosiṣyamāṇāt mosiṣyamāṇābhyām mosiṣyamāṇebhyaḥ
Genitivemosiṣyamāṇasya mosiṣyamāṇayoḥ mosiṣyamāṇānām
Locativemosiṣyamāṇe mosiṣyamāṇayoḥ mosiṣyamāṇeṣu

Compound mosiṣyamāṇa -

Adverb -mosiṣyamāṇam -mosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria