Declension table of ?mosiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemosiṣyamāṇaḥ mosiṣyamāṇau mosiṣyamāṇāḥ
Vocativemosiṣyamāṇa mosiṣyamāṇau mosiṣyamāṇāḥ
Accusativemosiṣyamāṇam mosiṣyamāṇau mosiṣyamāṇān
Instrumentalmosiṣyamāṇena mosiṣyamāṇābhyām mosiṣyamāṇaiḥ mosiṣyamāṇebhiḥ
Dativemosiṣyamāṇāya mosiṣyamāṇābhyām mosiṣyamāṇebhyaḥ
Ablativemosiṣyamāṇāt mosiṣyamāṇābhyām mosiṣyamāṇebhyaḥ
Genitivemosiṣyamāṇasya mosiṣyamāṇayoḥ mosiṣyamāṇānām
Locativemosiṣyamāṇe mosiṣyamāṇayoḥ mosiṣyamāṇeṣu

Compound mosiṣyamāṇa -

Adverb -mosiṣyamāṇam -mosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria