Declension table of ?moriṣyantī

Deva

FeminineSingularDualPlural
Nominativemoriṣyantī moriṣyantyau moriṣyantyaḥ
Vocativemoriṣyanti moriṣyantyau moriṣyantyaḥ
Accusativemoriṣyantīm moriṣyantyau moriṣyantīḥ
Instrumentalmoriṣyantyā moriṣyantībhyām moriṣyantībhiḥ
Dativemoriṣyantyai moriṣyantībhyām moriṣyantībhyaḥ
Ablativemoriṣyantyāḥ moriṣyantībhyām moriṣyantībhyaḥ
Genitivemoriṣyantyāḥ moriṣyantyoḥ moriṣyantīnām
Locativemoriṣyantyām moriṣyantyoḥ moriṣyantīṣu

Compound moriṣyanti - moriṣyantī -

Adverb -moriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria