Declension table of ?moriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemoriṣyamāṇā moriṣyamāṇe moriṣyamāṇāḥ
Vocativemoriṣyamāṇe moriṣyamāṇe moriṣyamāṇāḥ
Accusativemoriṣyamāṇām moriṣyamāṇe moriṣyamāṇāḥ
Instrumentalmoriṣyamāṇayā moriṣyamāṇābhyām moriṣyamāṇābhiḥ
Dativemoriṣyamāṇāyai moriṣyamāṇābhyām moriṣyamāṇābhyaḥ
Ablativemoriṣyamāṇāyāḥ moriṣyamāṇābhyām moriṣyamāṇābhyaḥ
Genitivemoriṣyamāṇāyāḥ moriṣyamāṇayoḥ moriṣyamāṇānām
Locativemoriṣyamāṇāyām moriṣyamāṇayoḥ moriṣyamāṇāsu

Adverb -moriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria