Declension table of ?moriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemoriṣyamāṇaḥ moriṣyamāṇau moriṣyamāṇāḥ
Vocativemoriṣyamāṇa moriṣyamāṇau moriṣyamāṇāḥ
Accusativemoriṣyamāṇam moriṣyamāṇau moriṣyamāṇān
Instrumentalmoriṣyamāṇena moriṣyamāṇābhyām moriṣyamāṇaiḥ moriṣyamāṇebhiḥ
Dativemoriṣyamāṇāya moriṣyamāṇābhyām moriṣyamāṇebhyaḥ
Ablativemoriṣyamāṇāt moriṣyamāṇābhyām moriṣyamāṇebhyaḥ
Genitivemoriṣyamāṇasya moriṣyamāṇayoḥ moriṣyamāṇānām
Locativemoriṣyamāṇe moriṣyamāṇayoḥ moriṣyamāṇeṣu

Compound moriṣyamāṇa -

Adverb -moriṣyamāṇam -moriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria